Śrīkoṣa
Chapter 46

Verse 46.75

ताम्बूलं च निवेद्याथ हरेर्नीराजनं चरेत्।
अन्तर्नीत्वा हरिं मूले नियोज्य प्रार्थद्धरिम्।। 46.75 ।।