Śrīkoṣa
Chapter 46

Verse 46.76

मोक्षोत्सवो मया तेऽद्य क्रियते भक्तवत्सल।
आयासस्तव संप्राप्तः क्षन्तुमर्हसि तं हरे।। 46.76 ।।