Śrīkoṣa
Chapter 46

Verse 46.79

प्रापय्य मण्डपं देवं स्थापयेत् सिंहविष्टरे।
पूर्ववद् भक्तबिम्बानां मर्यादादि समाचरेत्।। 46.79 ।।