Śrīkoṣa
Chapter 46

Verse 46.81

उत्तरायणकालं तु निश्चित्यावभृथं हरेः।
महोत्सवं यत्र देवि करोति विधिपूर्वकम्।। 46.81 ।।