Śrīkoṣa
Chapter 47

Verse 47.1

+++
+++
।। सप्तचत्वारिंशोऽध्यायः ।।
इन्दिरे विकसत्पद्ममन्दिरे लोकवन्दिते।
ज्ञातमद्य मया पूर्वकल्पवृत्तं तव प्रिये।। 47.1 ।।