Śrīkoṣa
Chapter 47

Verse 47.5

सहस्रपत्रैः कमलैः शतपत्रैश्च पूरितः।
नीलोत्पलैश्च कल्हारैः शोभितो जलपूरितः।। 47.5 ।।