Śrīkoṣa
Chapter 47

Verse 47.8

मत्तमातङ्गयूथानां करिणीनां च यूथपः।
घर्मार्तश्चोदकं पातुं तत्सरः प्राविशज्जवात्।। 47.8 ।।