Śrīkoṣa
Chapter 47

Verse 47.15

तदा त्वयाहं द्वार्येव प्रतिषिद्धोऽभवं किल।
अवोचं कारणं भद्रे न शृणोषि यदा वचः।। 47.15 ।।