Śrīkoṣa
Chapter 47

Verse 47.18

कार्यं तस्य प्रकारं च वदामि कमलेक्षणे।
श्रीः-
उत्सवोऽप्येष वै कार्यस्तर्हि त्वं भक्तवत्सल।। 47.18 ।।