Śrīkoṣa
Chapter 47

Verse 47.20

शास्त्रेण व्याधिभिश्चापि तेषां दर्सनसिद्धये।
आरुह्य शिबिकां देव ह्यर्चारूपेण केशव।। 47.20 ।।