Śrīkoṣa
Chapter 47

Verse 47.26

कलहोत्सवमद्याहं कर्तुमिच्छामि माधव।
तदर्थं कौतुके बिम्बे संनिधत्स्व कृपानिधे।। 47.26 ।।