Śrīkoṣa
Chapter 47

Verse 47.28

शिबिकायां समारोप्य भ्रामयेत् वीथिषु क्रमात्।
सायाह्नसमये प्राप्ते दूरतस्त्वालयात् क्वचित्।। 47.28 ।।