Śrīkoṣa
Chapter 47

Verse 47.34

रात्रिपूजां ततः कृत्वा शय्यायां तौ निवेशयेत्।
संपूज्य भोगैः शय्याङ्गैः प्रातरूद्बोध्य माधवम्।। 47.34 ।।