Śrīkoṣa
Chapter 47

Verse 47.38

तत्तत्काले तदर्चायां पूजयेयुश्च मानवाः।
आराधनानुरूपेण तेषामिष्टं ददाम्यहम्।। 47.38 ।।