Śrīkoṣa
Chapter 47

Verse 47.39

चैत्रशुद्धे शुक्लपक्षे नवम्यां सोमवासरे।
पुनर्वसुभ्यां संयुक्ते कुलीरेऽभिजिते तथा।। 47.39 ।।