Śrīkoṣa
Chapter 47

Verse 47.47

बलस्तस्मिन् दिने सायं रेवतीसहितं विभुम्।
पूजयेद्धलहस्तं तमपराह्णे गुरुः स्वयम्।। 47.47 ।।