Śrīkoṣa
Chapter 47

Verse 47.61

नोत्सवः श्रवणे यत्र विष्णोरायतने शुभे।
पञ्चपर्वोत्सवं नाम मासि मासि भवेद्रमे।। 47.61 ।।