Śrīkoṣa
Chapter 47

Verse 47.62

पुरा नित्यार्चनां कृत्वा प्रार्थनापूर्वकं हरेः।
शक्तिमावाह्य देवेशं भद्रपीठे निधाय च।। 47.62 ।।