Śrīkoṣa
Chapter 47

Verse 47.66

मुद्गान् शर्करसंमिश्रान् नालिकेरजलं तथा।
निवेद्य मुखवासादि ताम्बूलं च समर्पयेत्।। 47.66 ।।