Śrīkoṣa
Chapter 47

Verse 47.67

बलिपीठपुरोभागे मूलार्चाभिमुखं नयेत्।
मण्डपे स्थापयेद्देवमर्घ्यपाद्यादिना यजेत्।। 47.67 ।।