Śrīkoṣa
Chapter 47

Verse 47.68

घटदीपं प्रदर्श्याथ भक्ष्याणि विविधानि च।
निवेद्य गर्भं नीत्वा तं मूले शक्तिं नियोजयेत्।। 47.68 ।।