Śrīkoṣa
Chapter 48

Verse 48.3

महोत्पातादिभिर्लोके पीडिते वा ग्रहादिभिः।
तदा भुवं पूजयित्वा कल्हारोत्सवमाचरेत्।। 48.3 ।।