Śrīkoṣa
Chapter 48

Verse 48.6

ऋतुराजे वसन्ते वा तथा शरदि वा रमे।
ज्येष्ठे वा श्रवणे मासे पुष्ये वा फाल्गुनेऽपि वा।। 48.6 ।।