Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 48
Verse 48.7
Previous
Next
Original
पूर्वपक्षे च पञ्चम्यां द्वादश्यां पूर्वयोरपि।
रोहिणीश्रवणाश्विन्योरुत्तरत्रितयेऽपि च।। 48.7 ।।
Previous Verse
Next Verse