Śrīkoṣa
Chapter 48

Verse 48.7

पूर्वपक्षे च पञ्चम्यां द्वादश्यां पूर्वयोरपि।
रोहिणीश्रवणाश्विन्योरुत्तरत्रितयेऽपि च।। 48.7 ।।