Śrīkoṣa
Chapter 48

Verse 48.23

शङ्खकाहलतूर्यादिनृत्तगीतपुरस्कृतः।
भूमिर्भूम्नेति मन्त्रेण वैष्णवैः सह देशिकः।। 48.23 ।।