Śrīkoṣa
Chapter 48

Verse 48.30

मखार्चाप्रभृतीनां तु पञ्चविंशतिभिः स्रजम्।
कुण्डमण्डलकुम्भानां पञ्चाशद्भिः प्रकल्पयेत्।। 48.30 ।।