Śrīkoṣa
Chapter 48

Verse 48.36

आयाहि कर्मबिम्बेऽस्मिन्नुत्सवं पूरयाद्य भो।
इति विज्ञाप्य देवेशं कौतुकं बन्धयेत् क्रमात्।। 48.36 ।।