Śrīkoṣa
Chapter 48

Verse 48.41

संस्थाप्य मण्डपे देवं कल्हारकुसुमैर्युते।
आराध्य पायसान्नादि भक्ष्याणि च निवेदयेत्।। 48.41 ।।