Śrīkoṣa
Chapter 48

Verse 48.42

आचार्यभागं गृह्णीयाद् भक्तेभ्योऽपि च दापयेत्।
पीठे देवं समारोप्य वीथीभ्रमणमाचरेत्।। 48.42 ।।