Śrīkoṣa
Chapter 48

Verse 48.43

गर्भगेहं ततो नीत्वा मूले शक्तिं नियोजयेत्।
एवं स्पतदिनं वापि पञ्च वा त्रिदिनं तु वा।। 48.43 ।।