Śrīkoṣa
Chapter 48

Verse 48.46

यो मयानुष्ठितो देव कल्हारोत्सवसंज्ञिकः।
तत्र प्रमादात् स्खलितं तत्सर्वं क्षन्तुमर्हसि।। 48.46 ।।