Śrīkoṣa
Chapter 48

Verse 48.48

कन्यामासि सिते पक्षे ह्यष्टमी कलयापि च।
अविद्धायां नवम्यां तु वीरलक्ष्म्युत्सवं चरेत्।। 48.48 ।।