Śrīkoṣa
Chapter 48

Verse 48.50

प्रत्यहं कालयोः कुर्याच्चतुःस्थानार्चनादिकम्।
सायाह्ने समनुप्राप्ते सौवर्णशिबिकादिके।। 48.50 ।।