Śrīkoṣa
Chapter 49

Verse 49.2

धाम्नः कदाचिद् बिम्बस्य वैकल्ये भेदनेऽपि वा।
पूजायाश्चापि लोपे वा स्पृष्टे वा पूजकेतरैः।। 49.2 ।।