Śrīkoṣa
Chapter 49

Verse 49.7

मदुक्तगोत्रसंभूतं पारंपर्येण दीक्षितम्।
तथाविधेन गुरुणा चक्राब्जेऽप्यभिषेचितम्।। 49.7 ।।