Śrīkoṣa
Chapter 49

Verse 49.11

प्रतिष्ठासमये पूर्वं मयोक्तं दीक्षितं गुरुम्।
वरयित्वा तु तेनैव तत्तत्कालोचितानि च।। 49.11 ।।