Śrīkoṣa
Chapter 49

Verse 49.13

कृत्वोत्तरं प्रतिष्ठां वै प्रारभेत विचक्षणः।
अन्यथा यजमानस्य बिम्बस्य त्वालयस्य च।। 49.13 ।।