Śrīkoṣa
Chapter 49

Verse 49.15

स्थापयेन्मन्त्रसहितं यथाशक्ति यथाविधि।
अन्यथा देवसांनिध्यं न भवेत् कमलेक्षणे।। 49.15 ।।