Śrīkoṣa
Chapter 49

Verse 49.17

प्रमाणादधिका वेदिन्यूना वा तोरणानि च।
ध्वजा वा पालिकाद्याश्च घटाः करकमेव च।। 49.17 ।।