Śrīkoṣa
Chapter 49

Verse 49.21

द्रव्याणि हुतशेषाणि दारुपात्राणि वै रमे।
प्रतिष्ठादिषु कार्येषु नोपयुञ्ज्यात् कदाचन।। 49.21 ।।