Śrīkoṣa
Chapter 49

Verse 49.22

यदि मोहेन गृह्णीयात् तत्कर्म पुनराचरेत्।
शान्तिहोमं च कुर्वीत ब्राह्मणानपि भोजयेत्।। 49.22 ।।