Śrīkoṣa
Chapter 49

Verse 49.24

भवेद्वा रक्तवर्णं तु नोत्पद्येताथवा रमे।
व्यत्यासेन स्थापिता वा शरावघटपालिकाः।। 49.24 ।।