Śrīkoṣa
Chapter 49

Verse 49.25

स्वस्थानात्पतिता वापि भिन्ना वा मन्त्रसंस्कृताः।
मन्त्रसंस्कारहीना वा होमाद्या न कृता यदि।। 49.25 ।।