Śrīkoṣa
Chapter 49

Verse 49.27

स्थानाद् भ्रष्टानि पात्राणि परित्यज्य च तत्स्थले।
स्थापयित्वा पुनस्तानि तेषु बीजानि वापयेत्।। 49.27 ।।