Śrīkoṣa
Chapter 49

Verse 49.29

भिन्नो वा पतितो वापि छिद्रितो वापि भार्गवि।
स्पृष्टो वाऽस्पृश्यमनुजैर्देवं तस्मात्तु मण्डले।। 49.29 ।।