Śrīkoṣa
Chapter 49

Verse 49.30

समावाह्य घटं त्वन्यं लक्षणेन समन्वितम्।
तस्मिंस्थाने तु संस्थाप्य मण्डलाद् देवतां रमे।। 49.30 ।।