Śrīkoṣa
Chapter 49

Verse 49.33

चक्राब्जं विलिखेत् पूर्वं प्रोक्षयेत् पुण्यवारिणा।
कुम्भाद् देवं समावाह्य पूर्ववत् पूजयेद् गुरुः।। 49.33 ।।