Śrīkoṣa
Chapter 49

Verse 49.34

द्वादशार्णायुतं जप्त्वा शान्तिहोमं च कारयेत्।
प्रपां वेदींश्च कुण्डानि तोरणानि ध्वजांस्तथा।। 49.34 ।।