Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.35
Previous
Next
Original
कृत्वैवोपक्रमेत् कर्म ह्यङ्गान्येतानि देशिकः।
अकृत्वोपक्रमेत्कर्म तत्सर्वं निष्फलं भवेत्।। 49.35 ।।
Previous Verse
Next Verse