Śrīkoṣa
Chapter 9

Verse 9.3

तलाधिष्ठानभेदेन विमाना बहुधा रमे।
चतुरश्रा वर्तुलाश्च तथाष्टाश्रषडश्रकाः।। 9.3 ।।